B 87-3 Guṇakāraṇḍavyūha NS 963 ~=1843
Manuscript culture infobox
Filmed in: B 87/3
Title: Guṇakāraṇḍavyūha
Dimensions: 36 x 10 cm x 200 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/236
Remarks:
Reel No. B 87/3
Inventory No. New
Title Guṇakāraṇḍavyūha
Remarks
Author
Subject Bauddha(Mahāyāna) Sūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 36.5 x 10.0 cm
Binding Hole(s)
Folios 200
Lines per Page 6
Foliation figures in the right-hand margin and letters in the left-hand margin of the verso
Scribe Naumiloka Vajrācārya
Date of Copying NS 963
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/236
Manuscript Features
- Fols. 93–97 are missing.
- This reel number is not recorded in the NGMPP PTL.
- The part of colophon is written in corrupt Newari.
- This text contains many scribal errors; apparent scribal errors are not quoted below in the Excerpts.
- Fols. 54v–55r, 66r, 89v, 91r and 172 are out of focus.
- There are two exposures of fols. 10v–11r, 16v–17r, 18v–19r, 64v–65r, 192v–193r and 196v–197r.
Excerpts
Beginning
❖ oṁ namaḥ śrīratnatrayāya
sarvvabuddhabodhisatvebhyaḥ ||
yaḥ śrīghano mahābuddhaḥ sarvvalokoādhipo jinaḥ
te nāthaṃ sa(!)raṇaṅ gatvā vakṣye loke satkathāṃ ||
yā śrībhagavati(!) devī sadharmmādhipeśvarī |
tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ |
yena saṃpālitaṃ sarvvaṃ traidhātukam idaṃ jagat ||
tasya lokes(!)varasyāhaṃ vande saddharmmasādhanaṃ ||
tad yathābhūt mahāsatvo jinaśrīrāja ātmavit ||
triratnasa(!)raṇaṃ gatvā gatir ahañ jitātmajaḥ
ekasmin na(!) samaye so ʼhaṃ bodhimaṇḍejīnāsra(!)me || (fol. 1v1–5)
End
sarvvasatvā samacārāḥ prariśuddhā(!) trimaṃṇ(!)ḍalā[ḥ] ||
svasvakūraṃ(!) vratā†(ravaktāḥ)† pracarantu jagaddhite ||
sarvvabhadrāśayā saṃtaḥ ⟪bo⟫ sambodhi(vra)tacāriṇa(!) ||
triratnabhajanaṃ saṃcarantaḥ | sadā śubhe | iti jayaśriyākhyātaṃ śrutvā sarvve(!) ʼpi sādhikā ||
evam astv iti vijñāya prātye †tadrapabodhit↠|| ❁ || (fol. 200r5–200v1)
Colophon
iti śrījinaśrī(rā)japaripṛcchajayaśrīsambhāṣitaśrīmadāryyāvalokoteśvarase(!) guṇakāraṇḍavyūhāyā(!) mahāyānasūtraṃ rājaṃ dvāviṃśatitame(!) prakaraṇaṃ samāpta(!) || ❁ ||
ye dharmmā hetu⟨ta⟩prabhā(!)vā
hetu(!) teṣāṃ tathāgata(!) hy avaja(!)
teṣāṃ ca yo nirodha(!)
yavaṃvādi (!) mahāśramaṇaṃ || ❁ ||
śubhasaṃvat 963 stiṣoṣasudi 13 sahnayāyā gumajiya ñāhnu guta nā ṅo coyā jula | liṣitaṃ vajrācāryyanaumilokadralivāyijoḥ || || dānapatijajomānaragaṃto lakṣyā vāhāra sivikṣā ka ‥ ‥ ta juvura dhuranaṃ sva ikṣā mana bā ‥ | naṃ thva gunakāra dhuviha pustakadayakā jura śubhaṃ ||
trailāt dakṣa jalādakṣa muṣīkām agnisādinaṃ
mūrṣahaste na dātavyaṃ evaṃ vadanti pustakāḥ || ||
thvate yā puṇyanaṃ dānapati yājana dhanasaṃtāna saptavṛddhiphala tvaritaṃ prāptanuyāt bhavantu śubhaṃ || || (fol. 200v1–6)
Microfilm Details
Reel No. B 87/3
Date of Filming not indicated
Exposures 205
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 27-01-2012
Bibliography