B 87-3 Guṇakāraṇḍavyūha NS 963 ~=1843

Manuscript culture infobox

Filmed in: B 87/3
Title: Guṇakāraṇḍavyūha
Dimensions: 36 x 10 cm x 200 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/236
Remarks:


Reel No. B 87/3

Inventory No. New

Title Guṇakāraṇḍavyūha

Remarks

Author

Subject Bauddha(Mahāyāna) Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 10.0 cm

Binding Hole(s)

Folios 200

Lines per Page 6

Foliation figures in the right-hand margin and letters in the left-hand margin of the verso

Scribe Naumiloka Vajrācārya

Date of Copying NS 963

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/236

Manuscript Features

  • Fols. 93–97 are missing.
  • This reel number is not recorded in the NGMPP PTL.
  • The part of colophon is written in corrupt Newari.
  • This text contains many scribal errors; apparent scribal errors are not quoted below in the Excerpts.
  • Fols. 54v–55r, 66r, 89v, 91r and 172 are out of focus.
  • There are two exposures of fols. 10v–11r, 16v–17r, 18v–19r, 64v–65r, 192v–193r and 196v–197r.

Excerpts

Beginning

❖ oṁ namaḥ śrīratnatrayāya

sarvvabuddhabodhisatvebhyaḥ ||


yaḥ śrīghano mahābuddhaḥ sarvvalokoādhipo jinaḥ

te nāthaṃ sa(!)raṇaṅ gatvā vakṣye loke satkathāṃ ||


yā śrībhagavati(!) devī sadharmmādhipeśvarī |

tasyā bhaktiprasādena vakṣyāmi bodhisādhanaṃ |


yena saṃpālitaṃ sarvvaṃ traidhātukam idaṃ jagat ||

tasya lokes(!)varasyāhaṃ vande saddharmmasādhanaṃ ||


tad yathābhūt mahāsatvo jinaśrīrāja ātmavit ||

triratnasa(!)raṇaṃ gatvā gatir ahañ jitātmajaḥ


ekasmin na(!) samaye so ʼhaṃ bodhimaṇḍejīnāsra(!)me || (fol. 1v1–5)



End

sarvvasatvā samacārāḥ prariśuddhā(!) trimaṃṇ(!)ḍalā[ḥ] ||

svasvakūraṃ(!) vratā†(ravaktāḥ)† pracarantu jagaddhite ||


sarvvabhadrāśayā saṃtaḥ ⟪bo⟫ sambodhi(vra)tacāriṇa(!) ||

triratnabhajanaṃ saṃcarantaḥ | sadā śubhe | iti jayaśriyākhyātaṃ śrutvā sarvve(!) ʼpi sādhikā ||

evam astv iti vijñāya prātye †tadrapabodhit↠|| ❁ || (fol. 200r5–200v1)


Colophon

iti śrījinaśrī(rā)japaripṛcchajayaśrīsambhāṣitaśrīmadāryyāvalokoteśvarase(!) guṇakāraṇḍavyūhāyā(!) mahāyānasūtraṃ rājaṃ dvāviṃśatitame(!) prakaraṇaṃ samāpta(!) || ❁ ||

ye dharmmā hetu⟨ta⟩prabhā(!)vā

hetu(!) teṣāṃ tathāgata(!) hy avaja(!)

teṣāṃ ca yo nirodha(!)

yavaṃvādi (!) mahāśramaṇaṃ || ❁ ||

śubhasaṃvat 963 stiṣoṣasudi 13 sahnayāyā gumajiya ñāhnu guta nā ṅo coyā jula | liṣitaṃ vajrācāryyanaumilokadralivāyijoḥ || || dānapatijajomānaragaṃto lakṣyā vāhāra sivikṣā ka ‥ ‥ ta juvura dhuranaṃ sva ikṣā mana bā ‥ | naṃ thva gunakāra dhuviha pustakadayakā jura śubhaṃ ||

trailāt dakṣa jalādakṣa muṣīkām agnisādinaṃ

mūrṣahaste na dātavyaṃ evaṃ vadanti pustakāḥ || ||

thvate yā puṇyanaṃ dānapati yājana dhanasaṃtāna saptavṛddhiphala tvaritaṃ prāptanuyāt bhavantu śubhaṃ || || (fol. 200v1–6)

Microfilm Details

Reel No. B 87/3

Date of Filming not indicated

Exposures 205

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-01-2012

Bibliography